वांछित मन्त्र चुनें

हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ । उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥

अंग्रेज़ी लिप्यंतरण

harī yasya suyujā vivratā ver arvantānu śepā | ubhā rajī na keśinā patir dan ||

पद पाठ

हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ । उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । द॒न् ॥ १०.१०५.२

ऋग्वेद » मण्डल:10» सूक्त:105» मन्त्र:2 | अष्टक:8» अध्याय:5» वर्ग:26» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वेः-यस्य) स्तुतिवचन को चाहनेवाले जिस परमात्मा के (सुयुजा) अच्छे नियोक्तव्य (विव्रता) विविधकर्मसाधक (अर्वन्ता) प्रापणशील (शेपा) स्तुति करनेवाले को स्पर्श करनेवाले (हरी) दुःख हरनेवाले कृपा प्रसाद (उभा) दोनों (रजी) रञ्जक (केशिना) सूर्य चन्द्रमा के समान हैं (पतिः) वह विश्वपति परमात्मा (दन्) स्तुतिकर्ता के अभीष्ट दर्शन या सुख को देता हुआ (अनु) अनुकूल वर्त्तता है ॥२॥
भावार्थभाषाः - स्तुति को परमात्मा चाहता है, उसके कृपा प्रसाद दो गुण स्तुति करनेवाले के लिये मनोरञ्जकरूप में उसे प्राप्त होते हैं, परमात्मा अपने दर्शन स्तुतिकर्त्ता को देता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्य वेः) यस्य स्तुतिवचनं कामयमानस्य परमात्मनः (सुयुजा विव्रता-अर्वन्ता शेपा हरी) सुष्ठु नियोज्यो विविधकर्मसाधकौ प्रापणशीलौ स्तोतुः स्पर्शकौ “शेपः शपतेः स्पृशतिकर्मणः” [निरु० ३।२१] दुःखहारिणौ कृपाप्रसादौ (उभा रजी केशिना) द्वौ रञ्जकौ सूर्याचन्द्रमसाविव स्तः सः (पतिः-दन्) विश्वपतिः परमात्मा स्तोतुरभीष्टं दर्शनं सुखं वा प्रयच्छन् (अनु) अनुवर्तते ॥२॥